Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antevasivacini 1 anthah 1 anthañor 1 antika 10 antikad 2 antikadagatah 1 antikam 5 | Frequency [« »] 10 aksaram 10 anekam 10 antara 10 antika 10 anusvarasya 10 anyatrasyam 10 apam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antika |
Ps, chap., par.
1 2, 1, 39| stoka-antika-dūra-artha-kr̥cchrāṇi ktena || 2 2, 1, 39| START JKv_2,1.39:~ stoka antika dūra ity evam arthāḥ śabdāḥ 3 2, 3, 34| dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām || 4 2, 3, 34| pañcamī anuvartate /~dūra-antika-arthaiḥ śabdair yoge ṣaṣthī 5 2, 3, 35| dūra-antika-arthebhyo dvitīyā ca || 6 2, 3, 35| pañcamī anuvartate /~dūra-antika-arthebhyaḥ śabdebhyo dvitīyā 7 2, 3, 36| adhikaraṇe kārake, cakārād dūra-antika-arthebhyaś ca /~kaṭe āste /~ 8 2, 3, 36| sthālyāṃ pacati /~dūra-antika-arthebhyaḥ khalv api - dūre 9 5, 3, 63| antika-bāḍhayor neda-sādhau || 10 5, 3, 63| START JKv_5,3.63:~ antika-bāḍhayoḥ yathāsaṅkhyaṃ neda