Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] antann 1 antantaram 1 antar 12 antara 10 antaradese 1 antaradhanam 1 antaraghani 1 | Frequency [« »] 10 akrrtiganah 10 aksaram 10 anekam 10 antara 10 antika 10 anusvarasya 10 anyatrasyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antara |
Ps, chap., par.
1 Ref | varṇeṣu ye varṇa-ikadeśā varṇa-antara-samāna-akr̥tayasteṣu tat- 2 1, 1, 37 | ādy-udāttāḥ paṭhyante /~antarā-ayamantodāttaḥ /~antareṇa, 3 1, 1, 45 | ātmanā tulya-kālasya guṇa-antara-yuktasya savarṇasya grāhako 4 2, 3, 4 | antarā 'ntareṇa yukte || PS_2,3. 5 2, 3, 4 | tu tac ca vinārthaṃ ca /~antarā tvāṃ ca māṃ ca kamaṇḍaluḥ /~ 6 2, 3, 4 | labhyate /~yukta-grahaṇaṃ kim ? antarā takṣaśilāṃ ca pāṭaliputraṃ 7 3, 2, 178| bhit /~dr̥śi-grahaṇaṃ vidhy-antara-upasaṅgraha-artham /~kvacid 8 4, 1, 145| śabdaḥ śatruparyāyaḥ śabda-antara-vyutpannam eva /~saptnī- 9 4, 2, 138| kṣemavr̥ddhin /~uttara /~antara /~mukhapārśvatasorlopaḥ /~ 10 4, 3, 54 | dhāyyā /~mitra /~medhā /~antara /~pathin /~rahas /~alīka /~