Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
aksapari 1
aksapatanadi 1
aksara 2
aksaram 10
aksaranam 1
aksarantah 1
aksarasamamnayavadanupurvya 1
Frequency    [«  »]
10 akarsit
10 akhyane
10 akrrtiganah
10 aksaram
10 anekam
10 antara
10 antika
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

aksaram

   Ps, chap., par.
1 1, 2, 37| udāttatve ir̥te dvitīyam akṣaram anudāttaṃ, tasya udāttād 2 1, 2, 39| āmantritamādyudāttaṃ, tasya dvitīyam akṣaram svaritaṃ, tataḥ pareṣām 3 1, 2, 40| 42]~ tasya prathamam akṣaram udāttaṃ tasmin parabhūte 4 1, 4, 10| laghusañjñā vidhīyate /~hrasvam akṣaraṃ laghusañjñaṃ bhavati /~bhetā /~ 5 1, 4, 11| saṃyoge prato hrasvam akṣaraṃ gurusañjñaṃ bhavati /~kuṇḍā /~ 6 1, 4, 12| sañjñā-vidhāna /~dīrghaṃ ca akṣaraṃ gurusañjñaṃ bhavati /~īhāñcakre /~ 7 2, 2, 34| grīṣmavasantau /~laghv-akṣaraṃ pūrvaṃ nipatati iti vaktavyam /~ 8 7, 2, 9 | kṣaran /~aśitā /~aśitum /~akṣaram /~ka - iṇbhīkāpāśalyatimarcibhyaḥ 9 8, 2, 87| abhyādāne it kim ? om ity etad akṣaram udgītham upāsīta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 2, 89| ardharcasya antyam akṣaram upasaṃgr̥hya tadādyakṣaraśeṣasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL