Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] akhyanapariprasnayoh 1 akhyanat 2 akhyandi 1 akhyane 10 akhyanesu 1 akhyas 1 akhyasyami 1 | Frequency [« »] 10 ais 10 akarena 10 akarsit 10 akhyane 10 akrrtiganah 10 aksaram 10 anekam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances akhyane |
Ps, chap., par.
1 1, 4, 90 | lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ ca viśāya- 2 1, 4, 90 | vr̥kṣam anu /~itthaṃ-bhūta-ākhyāne - sādhur devadatto mātaram 3 2, 2, 22 | avyaye 'yathābhipreta-ākhyāne (*3,4.59) iti ktvāpratyayaḥ /~ 4 3, 3, 110| pūrvanipātaḥ /~paripraśne ākhyāne ca gamyamāne dhatoḥ iñ pratyayo 5 3, 4, 59 | avyaye 'yathābhipreta-ākhyāne kr̥ñaḥ ktvā-ṇamulau || PS_ 6 3, 4, 59 | avyaye upapade ayathabhipreta-ākhyāne gamyamāne karoteḥ ktvā-ṇamulau 7 3, 4, 59 | ākhyeyam /~ayathābhipreta-ākhyāne iti kim ? uccaiḥ kr̥tvācaṣṭe 8 7, 3, 37 | prāptimākhyātum /~kim etasya ākhyāne prayojanam ? etasmin prakaraṇe 9 8, 2, 105| ṭeḥ pluto bhavati praśne ākhyāne ca /~agama3ḥ pūrvā3n grāmā3n 10 8, 2, 105| anudatto 'pi pakṣe bhavati /~ākhyāne - agama3ḥ pūrvā3n grāmā3n