Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] akarayisatam 1 akarayoh 1 akare 2 akarena 10 akari 5 akarikah 2 akarikam 2 | Frequency [« »] 10 ahrrtam 10 ai 10 ais 10 akarena 10 akarsit 10 akhyane 10 akrrtiganah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances akarena |
Ps, chap., par.
1 Ref | savarṇe dīrghaḥ (*6,1.101) ity akāreṇa /~iko guṇa-vr̥ddhī (*1,1. 2 Ref | pūrva-vidhau (*1,1.57) ity akāreṇa /~ica ekāco 'm pratyayavac 3 Ref | śaś-cho 'ti (*8,4.63) ity akāreṇa /~ayaṃ repho ya-kārāt para 4 Ref | apratyayaḥ (*1,1.69) ity akāreṇa /~iṇ-koḥ (*8,3.57) iti ikāreṇa /~ 5 Ref | khayy-ampare (*8,3.6) ity akāreṇa /~halo yamāṃ yami lopaḥ (* 6 Ref | apūrvasya yo 'śi (*8,3.17) ity akāreṇa haśi ca (*6,1.114) iti hakāreṇa /~ 7 Ref | pūrva upadhā (*1,1.65) iti akāreṇa /~halo 'nantarāḥ saṃyogaḥ (* 8 5, 4, 91| kurvann etad jñāpayati yasya akāreṇa savarṇadīrghatvaṃ sambhavati 9 7, 3, 44| ity atra api na prāpnoti, akāreṇa vyavahitatvāt ? ekādeśe 10 8, 4, 68| dīrghaplutayoś ca anena vivr̥tena akāreṇa grahaṇaṃ neṣyate /~tena