Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] airavata 1 airavatah 1 airavatakah 1 ais 10 aisadeso 1 aisamah 1 aisamas 1 | Frequency [« »] 10 agnir 10 ahrrtam 10 ai 10 ais 10 akarena 10 akarsit 10 akhyane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ais |
Ps, chap., par.
1 1, 1, 45| śāstram /~ [#30]~ ato bhisa ais (*7,1.9) ity evam ādiṣu 2 1, 1, 45| kim udāharaṇam ? ato bhisa ais (*7,1.9)-- vr̥kṣaiḥ /~plakṣaiḥ /~ 3 6, 1, 85| antavadbhāvābhāvāt ato bhisa ais (*7,1.9) iti na bhavati /~ 4 6, 4, 1 | pāmanāṃ paśya /~ato bhisa ais (*7,1.9) - vr̥kṣaiḥ /~plakṣaiḥ /~ 5 6, 4, 1 | tato 'kārāntād aṅgāt bhisa ais ity evam ādy api samyak 6 7, 1, 9 | ato bhisa ais || PS_7,1.9 ||~ _____START 7 7, 1, 9 | akārāntād aṅgād uttarasya bhisaḥ ais ity ayam ādeśo bhavati /~ 8 7, 1, 9 | etvam bhisi paratvāc ced ata ais kva bhaviṣyati /~kr̥te ' 9 7, 1, 11| etayoḥ akakārayoḥ bhisa ais na bhavati /~ebhiḥ /~amībhiḥ /~ 10 8, 2, 2 | nalopasya asiddhatvāt ato bhisa ais (*7,1.9) iti na bhavati /~