Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] agninam 5 agnipada 1 agnipadam 1 agnir 10 agnirase 1 agnirathah 1 agniratra 1 | Frequency [« »] 10 adisv 10 agamah 10 agneh 10 agnir 10 ahrrtam 10 ai 10 ais | Jayaditya & Vamana Kasikavrtti IntraText - Concordances agnir |
Ps, chap., par.
1 1, 2, 34 | mantrāṇām aikaśrutyaṃ bhavati /~agnir mūrdhā divaḥ kakut patiḥ 2 1, 3, 66 | iti kim ? bhunakty enam agnir āhitaḥ /~anavana iti pratiṣedhena 3 4, 2, 33 | viṣaye /~aṇo 'pavādaḥ /~agnir devatā asya āgneyo 'ṣṭākapālaḥ /~ 4 6, 1, 113| bhavati /~ataḥ iti kim ? agnir atra /~taparakaraṇaṃ kim ? 5 6, 1, 204| udāhr̥tam /~sañjñāyām iti kim ? agnir māṇavakaḥ /~upamānam iti 6 8, 1, 6 | pādaḥ pūrvate /~praprāyam agnir bharatasya śr̥ṇve /~saṃsamidyuvase 7 8, 1, 12 | muṇavacanasya iti kim ? agnir māṇavakaḥ /~gaurvāhīkaḥ /~ 8 8, 1, 35 | nihanyate /~ekaṃ khalv api - agnir hi pūrvamudajayat tamindro ' 9 8, 2, 66 | bhavati /~sakārāntasya - agnir atra /~vāyuratra /~sajuṣaḥ - 10 8, 3, 15 | kharavasānayoḥ iti kim ? agnir nayati /~vāyur nayati /~