Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] agnaye 11 agnayi 2 agne 11 agneh 10 agnendrah 1 agner 7 agneragacchati 1 | Frequency [« »] 11 yusman 10 adisv 10 agamah 10 agneh 10 agnir 10 ahrrtam 10 ai | Jayaditya & Vamana Kasikavrtti IntraText - Concordances agneh |
Ps, chap., par.
1 4, 2, 8 | agnau bhavam, agner āgatam, agneḥ svam iti sarvatra ḍhag eva 2 6, 1, 110| āgacchati /~vāyor āgacchati /~agneḥ svam /~vāyoḥ svam /~apadāntārthaḥ 3 6, 3, 27 | ity etayoḥ devatādvandve agneḥ īkārādeśo bhavati /~agnīṣomau /~ 4 6, 3, 27 | agnīṣomau /~agnīvaruṇau /~agneḥ stut-stoma-somāḥ (*8,3.82) 5 6, 3, 28 | uttarapade devatādvandve agneḥ ikārādeśo bhavati /~āgnivāruṇīmanaḍvahīmālabheta /~ 6 7, 3, 23 | āgnivāruṇīmanaḍvāhīmālabhete /~agneḥ īdagneḥ somavaruṇayoḥ (* 7 7, 3, 111| agnerāgacchati /~vāyorāgacchati /~agneḥ svam /~vāyoḥ svam /~gheḥ 8 8, 3, 82 | agneḥ stut-stoma-somāḥ || PS_8, 9 8, 3, 82 | START JKv_8,3.82:~ agneḥ uttarasya stut stoma soma 10 8, 3, 82 | tiṣṭhataḥ /~samāse ity eva, agneḥ stomaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~