Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adisi 1 adistayoh 1 adisu 46 adisv 10 adisvaritah 1 adisyate 2 adita 6 | Frequency [« »] 11 yasmad 11 yogavibhagat 11 yusman 10 adisv 10 agamah 10 agneh 10 agnir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adisv |
Ps, chap., par.
1 Ref | yathā syād iti /~hakāra-ādiṣv-akāra uccāraṇa-arthaḥ, na 2 1, 3, 32| yamārambhaḥ /~gandhana-ādiṣv artheṣu vartamānat karoter 3 1, 3, 38| parasmaipade prāpte vr̥tty-ādiśv artheśu karmer dhator ātmanepadaṃ 4 1, 3, 39| upaparāpūrvāt kramater vr̥tty-ādiśv artheṣu vartamānād ātmanepadaṃ 5 1, 3, 39| kim ? saṅkrāmati /~vr̥tty-ādiṣv ity eva /~upakrāmati /~parākrāmati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 2, 71| tad asminn asti ity evam ādiṣv artheṣu /~aṇo 'pavādaḥ /~ 7 4, 3, 43| saptamī-samārthebhyaḥ sādhv-ādiṣv artheṣu yathāvihitaṃ pratyayo 8 5, 1, 50| dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ pratyayo 9 6, 2, 25| sāmarthyāttadvaduttarapadaṃ gr̥hyate /~ādiṣv iti kim ? gamanaśobhanam /~ 10 6, 3, 35| tasil-ādiṣv ā kr̥tvasucaḥ || PS_6,3.