Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yudaci 1 yudagamo 2 yuddha 1 yuddham 9 yuddhasamrambhadatyantam 1 yuddhaya 1 yuddhe 3 | Frequency [« »] 9 yathasambhavam 9 yavah 9 yayi 9 yuddham 9 yuktah 9 yuna 9 yuvatih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yuddham |
Ps, chap., par.
1 2, 2, 27 | praharanaṃ karmavyatīhāro, yuddhaṃ ca samāsa-arthaḥ iti sarvam 2 2, 2, 27 | yat idam iti nirdiṣṭaṃ yuddhaṃ cet tad bhavati /~keśeṣu 3 2, 2, 27 | keśeṣu ca gr̥hītvā idaṃ yuddhaṃ pravr̥ttaṃ keśākeśi /~kacākaci /~ 4 2, 2, 27 | daṇḍaiś ca pragr̥tya idaṃ yuddhaṃ pravr̥ttaṃ daṇḍādaṇḍi /~ 5 2, 2, 27 | musalaiś ca prahr̥tya idaṃ yuddhaṃ pravr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 2, 101| brāhmaṇajo dharmaḥ /~kṣatriyajaṃ yuddham /~upasarge ca sañjñāyām (* 7 5, 4, 127| keśesu keśesu gr̥hītvā idaṃ yuddhaṃ pravr̥ttaṃ keśākeśi /~kacākaci /~ 8 5, 4, 127| musalaiś ca prahr̥tya idaṃ yuddhaṃ pravr̥ttaṃ musalāmusali /~ 9 8, 1, 15 | yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ vartate, dvandvāni sahate