Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yavagva 1 yavagvam 1 yavagvos 1 yavah 9 yavairyajeta 1 yavajjivam 3 yavajjivamadhyapayisyati 1 | Frequency [« »] 9 vyatihare 9 yama 9 yathasambhavam 9 yavah 9 yayi 9 yuddham 9 yuktah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yavah |
Ps, chap., par.
1 1, 2, 58 | bahuvacanam upapadyate /~sampanno yavaḥ, sampannā yavāḥ /~sampanno 2 1, 2, 58 | sampanno yavaḥ, sampannā yavāḥ /~sampanno vrīhiḥ, sampannā 3 3, 3, 57 | śaraḥ /~u-varṇāntebhyaḥ - yavaḥ /~lavaḥ /~pavaḥ /~da-kāro 4 4, 1, 49 | 331]~ yavād doṣe /~duṣṭo yavaḥ yavānī /~yavanāllipyām /~ 5 4, 3, 43 | śāradāḥ śālayaḥ /~graiṣma yavāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 44 | hemante upyante haimantā yavāḥ /~graiṣmāḥ vrīhayaḥ /~yogavibhāga 7 4, 3, 166| upasaṅkhyānam /~vrīhayaḥ /~yavāḥ /~māṣāḥ /~mudgāḥ /~tilāḥ /~ 8 4, 4, 103| kaulmāṣiko mudgaḥ /~sāktuko yavaḥ /~guḍa /~kulmāṣa /~saktu /~ 9 8, 2, 44 | vināśa iti vaktavyam /~pūnā yavāḥ /~vinaṣṭāḥ ity arthaḥ /~