Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vyaktam 1 vyaktasabdah 1 vyaktavacah 1 vyaktavacam 9 vyaktavagvisayad 1 vyaktayah 1 vyaktayam 2 | Frequency [« »] 9 vratam 9 vrate 9 vrrddhac 9 vyaktavacam 9 vyatihare 9 yama 9 yathasambhavam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vyaktavacam |
Ps, chap., par.
1 1, 3, 48| vyaktavācāṃ samuccāraṇe || PS_1,3.48 ||~ _____ 2 1, 3, 48| 48:~ vadaḥ iti vartate /~vyaktavācāṃ samuccāraṇaṃ sahoccāraṇam /~ 3 1, 3, 48| eva paṭhyate, tatra kiṃ vyaktavācām iti viśeṣaṇena ? prasiddhy- 4 1, 3, 48| saṃpravadante kṣatriyāḥ /~vyaktavācām iti kim ? saṃpravadanti 5 1, 3, 49| JKv_1,3.49:~ vadaḥ iti, vyaktavācām iti ca vartate /~anupūrvād 6 1, 3, 49| yajuruditam anuvadati /~vyaktavācam ity eva /~anuvadati vīṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 3, 50| 50:~ vadaḥ iti vartate, vyaktavācāṃ samuccāraṇe iti ca /~vipralāpātmake 8 1, 3, 50| iti ca /~vipralāpātmake vyaktavācāṃ samuccārane vartamānād vadater 9 1, 3, 50| saṃpravadante brāhmaṇāḥ /~vyaktavācām ity eva /~vipravadanti śakunayaḥ /~