Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vrata 7 vratacari 1 vratah 2 vratam 9 vratamasya 1 vratanamanyatama 1 vratani 1 | Frequency [« »] 9 vikaro 9 vipsa 9 vivaksitam 9 vratam 9 vrate 9 vrrddhac 9 vyaktavacam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vratam |
Ps, chap., par.
1 3, 1, 86| manasi praviṣṭām /~śaki - vrataṃ cariṣyāmi tacchakeyam /~ 2 3, 2, 80| upapada-pratyayasaudayena vrataṃ gamyate /~sthaṇḍilaśāyī /~ 3 4, 2, 15| bhavati, samudāyena cet vrataṃ gamyate /~vratam iti śāstrito 4 4, 2, 15| samudāyena cet vrataṃ gamyate /~vratam iti śāstrito niyamaḥ ucyate /~ 5 5, 1, 94| mahānāmnya r̥caḥ, tat sahacaritaṃ vrataṃ tacchabdena+ucyate /~mahānāmnīścarati 6 5, 1, 94| aṣṭācatvāriṃśad varṣāṇi vrataṃ carati aṣṭācatvāriṃśakaḥ, 7 5, 2, 21| utsedhajīvinaḥ, teṣā karma vrātam /~tena vrātena jīvati vrātīnaḥ /~ 8 6, 1, 7 | māmahānaḥ /~anaḍvān dādhāra /~vrataṃ mīmāya /~dādhāra /~sa tūtāva 9 6, 3, 86| vedaḥ, tadadhyayanārthaṃ yad vrataṃ tad api brahma, tac carati