Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vivaksayam 17
vivaksita 2
vivaksitah 5
vivaksitam 9
vivaksitatvad 1
vivaksitatvat 2
vivaksite 19
Frequency    [«  »]
9 vihitas
9 vikaro
9 vipsa
9 vivaksitam
9 vratam
9 vrate
9 vrrddhac
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vivaksitam

  Ps, chap., par.
1 1, 3, 45 | atra sarpir-ādi jñeyatvena vivakṣitam /~kiṃ tarhi ? jñāna-pūrvikāyāṃ 2 1, 4, 42 | siddhau yat prakr̥ṣṭopakārakaṃ vivakṣitam tat sādhakatamaṃ kārakam 3 3, 3, 41 | kāṣṭhanicayaḥ ? bahutvam atra vivakṣitaṃ na+upasamādhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 3, 74 | tataḥ iti mukhyam apādānaṃ vivakṣitaṃ yat tad iha gr̥hyate, na 5 4, 3, 120| arthamātraṃ tatsambandhimātraṃ ca vivakṣitaṃ, yadaparaṃ liṅga-saṅkhyā- 6 5, 1, 16 | prakr̥tivikārabhāvastādarthyaṃ ca+iha na vivakṣitam /~kiṃ tarhi, yogyatāmātram /~ 7 5, 2, 47 | guṇasya iti caikatvaṃ vivakṣitaṃ, tena+iha na bhavati, dvau 8 5, 2, 47 | prakr̥tyarthasya adhikyamātraṃ vivakṣitam /~bahutvamatantraṃ, tena 9 8, 1, 7 | dhārayati ? auttarādharyam eva vivakṣitaṃ na sāmīpyam iti dvirvacanaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL