Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vipravadante 2 vipravadanti 4 viprayoga 1 vipsa 9 vipsasu 2 vipsayam 13 vipsayoga 1 | Frequency [« »] 9 vigrrhya 9 vihitas 9 vikaro 9 vipsa 9 vivaksitam 9 vratam 9 vrate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vipsa |
Ps, chap., par.
1 2, 1, 6 | tat samasyate /~yogyatā vipsā padārthānativr̥ttiḥ sādr̥śyaṃ 2 3, 4, 56| tathā ca vakṣyati - supsu vīpsa, tiṅkṣu nityatā iti /~gehaṃ 3 8, 1, 4 | pāpacyate iti /~atha keṣu vīpsā ? supsu vīpsā /~kā punar 4 8, 1, 4 | atha keṣu vīpsā ? supsu vīpsā /~kā punar vīpsā ? vyāptiviśeṣaviṣayā 5 8, 1, 4 | supsu vīpsā /~kā punar vīpsā ? vyāptiviśeṣaviṣayā prayoktur 6 8, 1, 4 | vyāptiviśeṣaviṣayā prayoktur icchā vīpsā /~kā punaḥ sā ? nānāvācinām 7 8, 1, 4 | yugapat prayokturvyāptum icchā vīpsā /~nānābhūtārthavācināṃ śabdānāṃ 8 8, 1, 4 | yugapat prayoktum icchā vīpsā /~grāmo grāmo ramaṇīyaḥ /~ 9 8, 1, 12| kārṣāpaṇasambandhino māṣāḥ, tena vīpsā na vidyate /~avadhāryamāṇe