Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vikare 12 vikarn 1 vikarna 3 vikaro 9 vikaroti 1 vikaryam 2 vikasah 1 | Frequency [« »] 9 vidhiyante 9 vigrrhya 9 vihitas 9 vikaro 9 vipsa 9 vivaksitam 9 vratam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vikaro |
Ps, chap., par.
1 2, 2, 24 | sya keśacūḍaḥ /~suvarṇasya vikāro 'laṅkāro 'sya subarṇālaṅkāraḥ /~ [# 2 2, 3, 20 | aṅgena vikr̥tena aṅgino vikāro lakṣyate, tatas tr̥tīyā 3 4, 3, 135| añaṃ vakṣyati /~kapotasya vikāro avayavo vā kāpotaḥ /~māyūraḥ /~ 4 4, 3, 136| añmayaṭor apavādaḥ /~bilvasya vikāro 'vayavo vā bailvaḥ /~gavedhukā- 5 4, 3, 145| gavyaṃ payaḥ /~purīṣaṃ na vikāro na ca avayavaḥ, tasya+idaṃ 6 4, 3, 155| gr̥hyante /~daivadāravasya vikāro 'vayavo vā daivadāravam /~ 7 4, 3, 156| naiṣkikam /~evaṃ niṣkasya vikāro naiṣkikaḥ /~śatena krītaṃ 8 4, 3, 157| prāṇyaño 'pavādaḥ /~uṣṭrasya vikāro 'vayavo vā auṣṭrakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 6, 3, 39 | kāṣāyavr̥hatikaḥ /~lohasya vikāro lauhīm lauhī īṣā yasya rathasya