Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tujadayah 1
tujadinam 2
tujer 1
tuk 16
tuka 1
tukam 1
tuki 5
Frequency    [«  »]
16 tava
16 thali
16 than
16 tuk
16 uttarapadani
16 vacibhyah
16 vastram
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tuk

   Ps, chap., par.
1 1, 1, 45 | kr̥te hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /~[# 2 1, 2, 27 | pralūya, hrasvasya piti kr̥ti tuk (*6,1.71) iti tuṅ na bhavati /~ [# 3 3, 1, 132| bhāve yakara-pratyayaḥ tuk ca /~tena anatodāttatvaṃ 4 6, 1, 71 | hrasvasya piti kr̥ti tuk || PS_6,1.71 ||~ _____START 5 6, 1, 73 | JKv_6,1.73:~ hrasvasya tuk iti vartate /~chakāre parataḥ 6 6, 1, 73 | cicchadatuḥ, cicchiduḥ ity atra tuk abhyāsasya grahaṇena na 7 6, 1, 74 | START JKv_6,1.74:~ tuk iti anuvartate, che iti 8 6, 1, 75 | START JKv_6,1.75:~ che tuk iti vartate /~dīrghāt paro 9 6, 1, 76 | JKv_6,1.76:~ dīrghāt che tuk iti vartate /~padāntād dīrghāt 10 6, 1, 86 | asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /~ 11 6, 1, 86 | hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād 12 8, 2, 2 | asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug na bhavati /~ 13 8, 2, 3 | asiddhatvāt che ca (*6,1.73) iti tuk na prāpnoti /~dvirvacane 14 8, 3, 28 | -ṇoḥ kuk-ṭuk śari || PS_8,3.28 ||~ _____ 15 8, 3, 28 | ṅakāraṇakārayoḥ padāntayoḥ kuk ṭuk ity etāv āgamau bhavataḥ 16 8, 3, 31 | śi tuk || PS_8,3.31 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL