Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tujadayah 1 tujadinam 2 tujer 1 tuk 16 tuka 1 tukam 1 tuki 5 | Frequency [« »] 16 tava 16 thali 16 than 16 tuk 16 uttarapadani 16 vacibhyah 16 vastram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tuk |
Ps, chap., par.
1 1, 1, 45 | kr̥te hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /~[# 2 1, 2, 27 | pralūya, hrasvasya piti kr̥ti tuk (*6,1.71) iti tuṅ na bhavati /~ [# 3 3, 1, 132| bhāve yakara-pratyayaḥ tuk ca /~tena anatodāttatvaṃ 4 6, 1, 71 | hrasvasya piti kr̥ti tuk || PS_6,1.71 ||~ _____START 5 6, 1, 73 | JKv_6,1.73:~ hrasvasya tuk iti vartate /~chakāre parataḥ 6 6, 1, 73 | cicchadatuḥ, cicchiduḥ ity atra tuk abhyāsasya grahaṇena na 7 6, 1, 74 | START JKv_6,1.74:~ tuk iti anuvartate, che iti 8 6, 1, 75 | START JKv_6,1.75:~ che tuk iti vartate /~dīrghāt paro 9 6, 1, 76 | JKv_6,1.76:~ dīrghāt che tuk iti vartate /~padāntād dīrghāt 10 6, 1, 86 | asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug bhavati /~ 11 6, 1, 86 | hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād 12 8, 2, 2 | asiddhatvāt hrasvasya piti kr̥ti tuk (*6,1.71) iti tug na bhavati /~ 13 8, 2, 3 | asiddhatvāt che ca (*6,1.73) iti tuk na prāpnoti /~dvirvacane 14 8, 3, 28 | ṅ-ṇoḥ kuk-ṭuk śari || PS_8,3.28 ||~ _____ 15 8, 3, 28 | ṅakāraṇakārayoḥ padāntayoḥ kuk ṭuk ity etāv āgamau vā bhavataḥ 16 8, 3, 31 | śi tuk || PS_8,3.31 ||~ _____START