Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidhiyamanastam 1
vidhiyamane 4
vidhiyamano 1
vidhiyante 9
vidhiyata 1
vidhiyate 182
vidhiyati 1
Frequency    [«  »]
9 vibhasitam
9 vidhana
9 vidhin
9 vidhiyante
9 vigrrhya
9 vihitas
9 vikaro
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vidhiyante

  Ps, chap., par.
1 1, 4, 103| samprati supām trikeṣu vidhīyante /~supaś ca trīṇi trīṇi padāni 2 3, 3, 18 | tatra ghañ-ādayaḥ pratyayāḥ vidhīyante /~puṃliṅga-ekavacanaṃ ca 3 3, 3, 131| uktāḥ, te bhūta-bhaviṣyator vidhīyante /~ [#281]~ kadā devadatta 4 3, 3, 163| kimarthaṃ praiṣādiṣu kr̥tyā vidhīyante na sāmānyena, bhāva-karmaṇor 5 3, 3, 169| kasmād arhe kr̥tyatr̥co vidhīyante, yāvatā sāmānena vihitatvād 6 4, 2, 94 | upādāna-mātreṇa tāvat pratyayā vidhīyante /~teṣāṃ tu jātādayo 'rthāḥ 7 4, 3, 120| ca pratyayā yathāvihitaṃ vidhīyante /~prakr̥tipratyaya-arthayoḥ 8 5, 4, 69 | śabdān upādāya samāsāntā vidhīyante rāja-ahaḥ-sakhibhyaṣ ṭac (* 9 7, 2, 90 | te cādeśā maparyantasya vidhīyante, tena maparyantād yo 'nyaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL