Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhiyamanastam 1 vidhiyamane 4 vidhiyamano 1 vidhiyante 9 vidhiyata 1 vidhiyate 182 vidhiyati 1 | Frequency [« »] 9 vibhasitam 9 vidhana 9 vidhin 9 vidhiyante 9 vigrrhya 9 vihitas 9 vikaro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhiyante |
Ps, chap., par.
1 1, 4, 103| samprati supām trikeṣu vidhīyante /~supaś ca trīṇi trīṇi padāni 2 3, 3, 18 | tatra ghañ-ādayaḥ pratyayāḥ vidhīyante /~puṃliṅga-ekavacanaṃ ca 3 3, 3, 131| uktāḥ, te bhūta-bhaviṣyator vidhīyante /~ [#281]~ kadā devadatta 4 3, 3, 163| kimarthaṃ praiṣādiṣu kr̥tyā vidhīyante na sāmānyena, bhāva-karmaṇor 5 3, 3, 169| kasmād arhe kr̥tyatr̥co vidhīyante, yāvatā sāmānena vihitatvād 6 4, 2, 94 | upādāna-mātreṇa tāvat pratyayā vidhīyante /~teṣāṃ tu jātādayo 'rthāḥ 7 4, 3, 120| ca pratyayā yathāvihitaṃ vidhīyante /~prakr̥tipratyaya-arthayoḥ 8 5, 4, 69 | śabdān upādāya samāsāntā vidhīyante rāja-ahaḥ-sakhibhyaṣ ṭac (* 9 7, 2, 90 | te cādeśā maparyantasya vidhīyante, tena maparyantād yo 'nyaḥ