Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhi 4 vidhih 38 vidhim 10 vidhin 9 vidhina 7 vidhinivarana 1 vidhipraisayoh 1 | Frequency [« »] 9 vavacanam 9 vibhasitam 9 vidhana 9 vidhin 9 vidhiyante 9 vigrrhya 9 vihitas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhin |
Ps, chap., par.
1 4, 2, 114| udīcya-grāma. ka-upadha-vidhīn tu paratvād bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 1, 89 | purastād apavādā anantarān vidhīn badhante iti vā /~tena+iha 3 6, 1, 102| purastād apavāda anantarān vidhīn bādhante na+uttarāt iti /~ 4 6, 4, 18 | lyabādeśo 'ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ 5 6, 4, 81 | madhye 'pavadāḥ pūrvān vidhīn bādhante iti guṇavr̥ddhibhyāṃ 6 7, 1, 37 | hiprabhr̥tīn antaraṅgan api vidhīn bahiraṅgo lyab bādhate eva 7 7, 2, 98 | jñāpakam antaraṅgān api vidhīn bahiraṅgo 'pi luk bādhate 8 7, 4, 66 | abhyāsavikāreṣu apavādo na+utsargān vidhīn bādhate iti uḥ adatve kr̥te 9 7, 4, 83 | abhyāsavikāreṣv apavādā na+utsargān vidhīn bādhante iti /~kim etasya