Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhal 1 vidhalbhaktalau 1 vidhamah 1 vidhana 9 vidhanac 2 vidhanad 6 vidhanam 30 | Frequency [« »] 9 vartayati 9 vavacanam 9 vibhasitam 9 vidhana 9 vidhin 9 vidhiyante 9 vigrrhya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhana |
Ps, chap., par.
1 1, 4, 12 | anuvartate /~sāmānyena sañjñā-vidhāna /~dīrghaṃ ca akṣaraṃ gurusañjñaṃ 2 4, 1, 1 | kiṃ ca tadantāt taddhita-vidhāna-arthaṃ ṅy-āb-grahaṇam, kālitarā, 3 4, 1, 7 | siddhe tat-sanniyogena repha-vidhāna-arthaṃ vacanam /~vano na 4 4, 2, 75 | uḍupa /~utpuṭa /~kumbha /~vidhāna /~sudakṣa /~sudatta /~subhūta /~ 5 4, 3, 131| pūrveṇa vuñi prāpte cha-vidhāna-arthaṃ vacanam /~raivatikīyaḥ /~ 6 4, 3, 135| yugapadadhikāro 'pavāda /~vidhāna-arthaḥ /~kr̥ta-nirdeśau 7 4, 3, 164| bhavati /~año 'pavādaḥ /~vidhāna-sāmarthyāt tasya na lug 8 4, 3, 165| año 'pavādaḥ /~atra aṇo vidhāna - samārthyāl lug na bhavati, 9 5, 1, 57 | dvisāptatikaḥ /~punar vidhāna-sāmarthyād adhyardha-pūrvadvigor