Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidhal 1
vidhalbhaktalau 1
vidhamah 1
vidhana 9
vidhanac 2
vidhanad 6
vidhanam 30
Frequency    [«  »]
9 vartayati
9 vavacanam
9 vibhasitam
9 vidhana
9 vidhin
9 vidhiyante
9 vigrrhya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vidhana

  Ps, chap., par.
1 1, 4, 12 | anuvartate /~sāmānyena sañjñā-vidhāna /~dīrghaṃ ca akṣaraṃ gurusañjñaṃ 2 4, 1, 1 | kiṃ ca tadantāt taddhita-vidhāna-arthaṃ ṅy-āb-grahaṇam, kālitarā, 3 4, 1, 7 | siddhe tat-sanniyogena repha-vidhāna-arthaṃ vacanam /~vano na 4 4, 2, 75 | uḍupa /~utpuṭa /~kumbha /~vidhāna /~sudakṣa /~sudatta /~subhūta /~ 5 4, 3, 131| pūrveṇa vuñi prāpte cha-vidhāna-arthaṃ vacanam /~raivatikīyaḥ /~ 6 4, 3, 135| yugapadadhikāro 'pavāda /~vidhāna-arthaḥ /~kr̥ta-nirdeśau 7 4, 3, 164| bhavati /~año 'pavādaḥ /~vidhāna-sāmarthyāt tasya na lug 8 4, 3, 165| año 'pavādaḥ /~atra aṇo vidhāna - samārthyāl lug na bhavati, 9 5, 1, 57 | dvisāptatikaḥ /~punar vidhāna-sāmarthyād adhyardha-pūrvadvigor


IntraText® (V89) Copyright 1996-2007 EuloTech SRL