Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vava 4 vavacana 1 vavacanad 1 vavacanam 9 vavacananuvrrtter 1 vavacanasamarthyad 1 vavacanat 1 | Frequency [« »] 9 vartamana 9 vartamanah 9 vartayati 9 vavacanam 9 vibhasitam 9 vidhana 9 vidhin | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vavacanam |
Ps, chap., par.
1 5, 1, 122| bhāvaḥ ity etasminn arthe /~vāvacanam aṇādeḥ samāveśa-artham /~ 2 5, 3, 1 | upayujyate iti nivr̥ttam /~vāvacanaṃ tu vartata eva /~tena vikalpena 3 5, 3, 12 | tatkatham ? uttarasūtrād vāvacanaṃ purastād apakr̥ṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 3, 93 | kaṭhaḥ, tatama āgacchatu /~vāvacanam akajartham /~yako bhavatāṃ 5 5, 4, 103| anasantānnapuṃsakācchandasi vāvacanam /~brahamasāma, brahamasāmam /~ 6 7, 1, 2 | r̥ter īyaṅ (*3,1.29) iti vāvacanaṃ jñāpakaṃ dhātupratyayānāmādeśābhāvasya /~ 7 7, 3, 70 | siddhaṃ bhavati /~tatra vāvacanaṃ vispaṣṭārtham, eṣā hi kasyacidāśaṅkā 8 7, 3, 109| buddhayaḥ /~jasādiṣu chandasi vāvacanaṃ prāṅ ṇau caṅyupadhāyā hrasva 9 8, 2, 103| riktā te śaktiḥ //~asūyādiṣu vāvacanaṃ kartavyam /~māṇavaka māṇavaka