Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vartamanad 37 vartamanada 1 vartamanadayah 1 vartamanah 9 vartamanair 1 vartamanakala 1 vartamanam 10 | Frequency [« »] 9 varnena 9 varsa 9 vartamana 9 vartamanah 9 vartayati 9 vavacanam 9 vibhasitam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vartamanah |
Ps, chap., par.
1 1, 4, 96 | garhāyām, samuccaye ca vartamānaḥ apiḥ karmapravacanīya-sañjño 2 2, 1, 69 | avayavadvārena kr̥ṣṇaśabdaḥ samudāye vartamānaḥ samānādhikaraṇo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 2, 123| ārabdho 'parisamāptaś ca vartamānaḥ /~tasmin vartamāne 'rthe 4 4, 2, 3 | puṣyādi-samīpasthe candramasi vartamānāḥ puṣyādi-śabdāḥ pratyayamutpādayanti 5 4, 2, 60 | tarhi, sāmalakṣaṇe aukthikye vartamānaḥ uktha-śabdaḥ pratyayam utpādayati /~ 6 6, 2, 8 | kuḍyādihetuke nivāte kuḍyādayo vartamānāḥ samānādhikaraṇena nivātaśabdena 7 7, 1, 96 | ity arthanirdeśaḥ, striyāṃ vartamānaḥ kroṣṭuśabdaḥ tr̥jvad bhavati /~ 8 7, 2, 26 | vr̥tirayam akarmakaḥ, sa ṇyarthe vartamānaḥ sakarmako bhavati /~tena 9 7, 3, 15 | dviṣaṣṭhyādiśabdo varṣeṣu saṃkhyeyeṣu vartamānaḥ kālādhikāravihitaṃ pratyayam