Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] varsyayanih 3 varta 2 vartaka 2 vartamana 9 vartamanabhhyam 1 vartamanabhyam 6 vartamanad 37 | Frequency [« »] 9 vali 9 varnena 9 varsa 9 vartamana 9 vartamanah 9 vartayati 9 vavacanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vartamana |
Ps, chap., par.
1 1, 3, 8 | varjitasya pratyayasy ādito vartamānā lakāra-śakāra-kavargā itsañjñā 2 2, 3, 67 | ṣaṣṭhī vidhīyate /~ktasya vartamāna-kāla-vihitasya prayoge ṣaṣṭhī 3 3, 2, 188| arthebhyaś ca dhātubhyo vartamāna-arthe kta-pratyayo bhavati /~ 4 3, 3, 1 | START JKv_3,3.1:~ vartamāna ity eva, sañjñāyām iti ca /~ 5 3, 3, 2 | START JKv_3,3.2:~ pūrvatra vartamāna-adhikārād bhūtārtham idaṃ 6 3, 3, 131| vartamāna-sāmīpye vartamānavad vā || 7 3, 3, 131| cāturvarṇyādi-siddhy-artham /~vartamāna-samīpe bhūte bhaviṣyati 8 3, 3, 132| JKv_3,3.132:~ vā ity eva /~vartamāna-samīpye iti na anuvartate /~ 9 3, 4, 1 | gāvo vidyante 'sya iti vartamāna-vihito matup, āsīt bhavitā