Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] varnayati 1 varnayor 1 varne 4 varnena 9 varnesu 3 varnesv 1 varni 1 | Frequency [« »] 9 vadhih 9 vakyasya 9 vali 9 varnena 9 varsa 9 vartamana 9 vartamanah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances varnena |
Ps, chap., par.
1 1, 1, 9 | prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati 2 2, 1, 69| varṇo varṇena || PS_2,1.69 ||~ _____START 3 5, 4, 45| tarhi, tr̥tīyā /~svareṇa varṇena vā hīnaḥ ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 7, 2, 3 | vacanaprāmāṇyāt ity ekena varṇena vyavadhāne syāt, anekena 5 7, 2, 7 | bhavati /~atha punar ekena varṇena vyavadhānam aśrīyate na 6 7, 3, 44| sthānivadbhāvakr̥tam ekena varṇena tadāśrīyate /~rathakaṭyādiṣu 7 7, 3, 44| rathakaṭyādiṣu tu śrutikr̥tam anekena varṇena vyavadhānam iti itvaṃ na 8 7, 4, 81| vacanasāmarthyād ekena varṇena yaṇo vyavadhānamāśrīyate /~ 9 8, 2, 19| vacanaprāmāṇyāt iti ekena varṇena vyavadhāne 'pi latvaṃ bhavati /~