Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vakyarthas 1 vakyarthasamipe 1 vakyarthe 3 vakyasya 9 vakyasyante 1 vakyavikalpah 1 vakye 5 | Frequency [« »] 9 uttaresam 9 utvam 9 vadhih 9 vakyasya 9 vali 9 varnena 9 varsa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vakyasya |
Ps, chap., par.
1 1, 2, 27 | sarvadhātukayor dīrghaḥ (*7,4.25) /~vākyasya ṭeḥ pluta udāttaḥ (*8,2. 2 1, 2, 28 | kim ? bhidyate /~dhidyte /~vākyasya ṭeḥ pluta udāttaḥ (*7,2. 3 1, 2, 46 | grahaṇasya niyama-arthatvād vākyasya arthavataḥ sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 139| prajñāditvādaṇ /~gamyamānārthasya vākyasya svarūpeṇa+upādānaṃ vākyasya 5 6, 1, 139| vākyasya svarūpeṇa+upādānaṃ vākyasya adhyāhāraḥ /~eteṣv artheṣu 6 8, 2, 82 | vākyasya ṭeḥ pluta udāttaḥ || PS_ 7 8, 2, 82 | 8,2.82:~ adhikāro 'yam /~vākyasya ṭeḥ iti, plutaḥ iti ca, 8 8, 2, 82 | iti ūrdhvam anukramiṣyāmaḥ vākyasya ṭeḥ pluta udattaḥ ity evaṃ 9 8, 2, 101| nipāte upamārthe prayujyamāne vākyasya ṭeḥ anudāttaḥ pluto bhavati /~