Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vakyarthas 1
vakyarthasamipe 1
vakyarthe 3
vakyasya 9
vakyasyante 1
vakyavikalpah 1
vakye 5
Frequency    [«  »]
9 uttaresam
9 utvam
9 vadhih
9 vakyasya
9 vali
9 varnena
9 varsa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vakyasya

  Ps, chap., par.
1 1, 2, 27 | sarvadhātukayor dīrghaḥ (*7,4.25) /~vākyasya ṭeḥ pluta udāttaḥ (*8,2. 2 1, 2, 28 | kim ? bhidyate /~dhidyte /~vākyasya ṭeḥ pluta udāttaḥ (*7,2. 3 1, 2, 46 | grahaṇasya niyama-arthatvād vākyasya arthavataḥ sañjñā na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 139| prajñāditvādaṇ /~gamyamānārthasya vākyasya svarūpeṇa+upādānaṃ vākyasya 5 6, 1, 139| vākyasya svarūpeṇa+upādānaṃ vākyasya adhyāhāraḥ /~eteṣv artheṣu 6 8, 2, 82 | vākyasya ṭeḥ pluta udāttaḥ || PS_ 7 8, 2, 82 | 8,2.82:~ adhikāro 'yam /~vākyasya ṭeḥ iti, plutaḥ iti ca, 8 8, 2, 82 | iti ūrdhvam anukramiṣyāmaḥ vākyasya ṭeḥ pluta udattaḥ ity evaṃ 9 8, 2, 101| nipāte upamārthe prayujyamāne vākyasya ṭeḥ anudāttaḥ pluto bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL