Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttvam 1
uttve 1
utvalopayor 1
utvam 9
utvamidabhavas 1
utvasya 2
utvatah 1
Frequency    [«  »]
9 upasarjana
9 uttarasutre
9 uttaresam
9 utvam
9 vadhih
9 vakyasya
9 vali
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

utvam

  Ps, chap., par.
1 Ref | haśi ca (*6,1.114) ity utvaṃ yathā syāt /~ekasmān ṅañaṇAvaṭā 2 3, 1, 114| sūsartibhyāṃ kyap, sarter utvaṃ, subater ruḍāgamaḥ /~ 3 6, 1, 113| 8,3.17) ity asmin prāpte utvaṃ vidhīyate /~rutvam api āśrayāt 4 6, 1, 113| atra plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād aplute 5 6, 3, 109| tasyāpatyaṃ vaḍvāliḥ /~ṣaṣa utvaṃ datr̥daśadhāsūttarapadādeṣṭutvaṃ 6 6, 3, 109| ca ṣoḍaśa /~dhāsu ṣaṣa utvaṃ bhavaty uttarapadādeśca 7 7, 2, 107| autvapratiṣedhaḥ tadā sakārād uttarasya utvaṃ bhavati /~asukaḥ /~asukau /~ 8 8, 2, 3 | asiddhatvāt haśi ca (*6,1.114) iti utvaṃ na prāpnoti /~sijlopa ekādeśe 9 8, 2, 61 | sūrtam iti sr̥ ity etasya utvaṃ nipātyate /~sūrtā gāvaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL