Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uttvam 1 uttve 1 utvalopayor 1 utvam 9 utvamidabhavas 1 utvasya 2 utvatah 1 | Frequency [« »] 9 upasarjana 9 uttarasutre 9 uttaresam 9 utvam 9 vadhih 9 vakyasya 9 vali | Jayaditya & Vamana Kasikavrtti IntraText - Concordances utvam |
Ps, chap., par.
1 Ref | haśi ca (*6,1.114) ity utvaṃ yathā syāt /~ekasmān ṅañaṇAvaṭā 2 3, 1, 114| sūsartibhyāṃ kyap, sarter utvaṃ, subater vā ruḍāgamaḥ /~ 3 6, 1, 113| 8,3.17) ity asmin prāpte utvaṃ vidhīyate /~rutvam api āśrayāt 4 6, 1, 113| atra plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād aplute 5 6, 3, 109| tasyāpatyaṃ vaḍvāliḥ /~ṣaṣa utvaṃ datr̥daśadhāsūttarapadādeṣṭutvaṃ 6 6, 3, 109| ca ṣoḍaśa /~dhāsu vā ṣaṣa utvaṃ bhavaty uttarapadādeśca 7 7, 2, 107| autvapratiṣedhaḥ tadā sakārād uttarasya utvaṃ bhavati /~asukaḥ /~asukau /~ 8 8, 2, 3 | asiddhatvāt haśi ca (*6,1.114) iti utvaṃ na prāpnoti /~sijlopa ekādeśe 9 8, 2, 61 | sūrtam iti sr̥ ity etasya utvaṃ nipātyate /~sūrtā gāvaḥ /~