Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uttarebhya 1 uttaredyuh 2 uttarena 5 uttaresam 9 uttaresu 6 uttaresv 1 uttarnah 1 | Frequency [« »] 9 upapada 9 upasarjana 9 uttarasutre 9 uttaresam 9 utvam 9 vadhih 9 vakyasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uttaresam |
Ps, chap., par.
1 6, 4, 158| START JKv_6,4.158:~ bahor uttareṣām iṣthemeyasāṃ lopo bhavati, 2 7, 1, 12 | 7,1.12:~ akārāntād aṅgād uttareṣām ṭāṅasiṅasām ina āt sya ity 3 7, 3, 14 | deśe grāmanagarāṇāṃ diśa uttareṣām acāmāder aco vr̥ddhir bhavati 4 7, 3, 14 | kriyate /~itaratra tu diśa uttareṣām nagarāṇām ity eva /~pūrvaiṣukāmaśamaḥ 5 7, 3, 30 | START JKv_7,3.30:~ nañaḥ uttareṣāṃ śuci īśvara kṣetrajña kuśala 6 8, 3, 70 | ity etebhyāḥ upasargebhyaḥ uttareṣām seva sita saya sivu saha 7 8, 3, 78 | vartate /~iṇantād aṅgāt uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ 8 8, 3, 79 | 3.79:~ iṇaḥ parasmāt iṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ 9 8, 4, 64 | anyatarasyām iti vartate /~hala uttareṣāṃ yamāṃ yami parato lopo bhavati