Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uttarasutrad 2 uttarasutrainaiva 1 uttarasutrat 1 uttarasutre 9 uttarasutrena 2 uttarasutresu 2 uttarasy 5 | Frequency [« »] 9 upamana 9 upapada 9 upasarjana 9 uttarasutre 9 uttaresam 9 utvam 9 vadhih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uttarasutre |
Ps, chap., par.
1 2, 3, 72 | vartamāne 'nyatarasyāṃ grahanam uttarasūtre tasya cakārena anukarṣaṇa- 2 3, 1, 6 | dīdāṃsate /~śīśāṃsate /~uttarasūtre vāgrahaṇaṃ sarvasya śeṣo 3 3, 2, 82 | manyateḥ grahaṇaṃ na manuteḥ /~uttarasūtre hi khaś-pratyaye vikaraṇakr̥to 4 4, 1, 74 | aputimāṣyā /~gaukakṣyā /~uttarasūtre cakāro 'nukta-samuccaya- 5 4, 2, 83 | gaṇapāṭhāc ca śravaṇam uttarasūtre vihitau ca dvau pratyayau, 6 4, 2, 119| vr̥ddhāt eti nāvuvartate, uttarasūtre punarvr̥ddhagrahaṇāt /~u- 7 5, 4, 40 | nityaś ca ayaṃ pratyayaḥ, uttarasūtre 'nyatarasyāṃ grahaṇāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 7, 2, 61 | jaghasitha /~uvayitha /~uttarasūtre 'pi tāsvaditi vartate /~ 9 7, 2, 110| bhavati sau parataḥ /~iyam /~uttarasūtre puṃsi iti vacanāt striyāmayaṃ