Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upasargebhyo 1 upasargena 2 upasargo 1 upasarjana 9 upasarjanad 1 upasarjanahrasvatve 1 upasarjanam 10 | Frequency [« »] 9 upadisyate 9 upamana 9 upapada 9 upasarjana 9 uttarasutre 9 uttaresam 9 utvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upasarjana |
Ps, chap., par.
1 1, 2, 43| puruṣaḥ /~akṣa-śauṇḍaḥ /~upasarjana-pradeśāḥ - upasarjanaṃ pūrvam (* 2 1, 2, 44| ekayaiva vibhaktyā yujyate tad-upasarjana-sañjñaṃ bhavati apūrva-nipāte, 3 1, 2, 44| nipataṃ pūrva-nipāta-ākhyam upasarjana-kāryaṃ varjayitvā /~ [#43]~ 4 1, 2, 48| pratyaya-grahaṇaṃ svaritatvāt /~upasarjana-grahaṇaṃ tayor viśeṣaṇam /~ 5 1, 2, 48| prātipadikasya tadanta-vidhiḥ /~upasarjana-go-śabdāntasya upasarjana- 6 1, 2, 48| upasarjana-go-śabdāntasya upasarjana-strīpratyaya-antasya ca 7 1, 2, 57| dyatanaḥ kālaḥ iti /~tathā+upasarjana-paribhāṣāṃ kurvanti apradhānam 8 1, 2, 57| evaṃ pūrvasūtra eva kāla-upasarjana-grahaṇam kasmān na kriyate ? 9 2, 2, 30| 30:~ samāse iti vartate /~upasarjana-sañjñakaṃ samāse pūrvaṃ