Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upanito 1 upanives 1 upannasya 1 upapada 9 upapadabhavah 1 upapadac 2 upapadad 2 | Frequency [« »] 9 ukara 9 upadisyate 9 upamana 9 upapada 9 upasarjana 9 uttarasutre 9 uttaresam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upapada |
Ps, chap., par.
1 2, 2, 20 | bhoktum /~evakārakaraṇam upapada-viśeṣana-artham /~amā+eva 2 3, 1, 92 | yat saptamī-nirdiṣṭaṃ tad upapada-sañjñaṃ bhavati /~vakṣyati - 3 3, 1, 92 | iti pratyayo na bhavati /~upapada-pradeśāḥ - upapadam atiṅ (* 4 3, 2, 43 | r̥tiṅkaraḥ /~bhayaṅkaraḥ /~upapada-vidhau bhayādi-grahaṇaṃ 5 3, 2, 71 | bhavati mantre viṣaye /~dhātu-upapada-samudāyā nipātyante alākṣaṇikakārya- 6 3, 2, 80 | samudāyopadhiś ca ayam /~dhatu-upapada-pratyayasaudayena vrataṃ 7 3, 2, 90 | niyamaḥ iṣyate, dhātukāla-upapada-pratyaya-viṣayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 3, 3, 116| nityasamāsa-arthaṃ vacanam /~upapada-samāso hi nityaḥ samāsaḥ /~ 9 3, 4, 47 | ārdrakeṇopadaṃśam /~atra vikalpena+upapada-samāsaḥ tr̥tīyāprabhr̥tīny-