Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upama 2 upamabhyam 1 upamame 1 upamana 9 upamanac 4 upamanad 6 upamanagrahanam 1 | Frequency [« »] 9 uka 9 ukara 9 upadisyate 9 upamana 9 upapada 9 upasarjana 9 uttarasutre | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upamana |
Ps, chap., par.
1 2, 1, 55 | upamīyate 'nena ity upamānam /~upamāna-vācīni subantāni sāmānya- 2 2, 1, 55 | tatpuruṣaś ca samāso bhavati /~upamāna-upameyayoḥ sādhāraṇe dharmaḥ 3 2, 1, 56 | vyāghra-ādibhiḥ sāmarthyād upamāna-vacanaiḥ saha sāmasyate, 4 2, 2, 24 | nīcair mukhaḥ /~saptamy-upamāna-pūrvapadasya+uttarapada- 5 6, 1, 169| tulyārtha-tr̥tīyā-saptamy-upamāna. avyayaya (*6,-2.2.) iti 6 6, 2, 2 | tulyārtha-tr̥tīyā-saptamy-upamāna-avyaya-dvitīyā-kr̥tyāḥ || 7 6, 2, 2 | ādyudāttaḥ /~saptamī /~ [#653]~ upamāna - śastrīśyāmā /~kumudaśyenī /~ 8 6, 2, 2 | ṣaṣṭhītatpuruṣāv uttarapadādyudātau /~upamāna /~avyaya - abrāhmaṇaḥ /~ 9 6, 2, 145| anantaraḥ (*6,2.49) iti prāpte upamānā dapi tr̥tīyā karmaṇi (*6,