Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upadisya 11 upadisyante 3 upadisyat 1 upadisyate 9 upadiyate 10 upadrasta 1 upadrrsadam 1 | Frequency [« »] 9 udito 9 uka 9 ukara 9 upadisyate 9 upamana 9 upapada 9 upasarjana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upadisyate |
Ps, chap., par.
1 Ref | bhaviṣyanti iti kim-artham l̥kāra upadiśyate? latva-vidhānād yāni parāṇy 2 Ref | ayaṃ repho ya-kārāt para upadiśyate /~tasya yar-grahaṇena yay- 3 Ref | upadiṣṭo 'pi hakāraḥ punar upadiśyate? kittva vikalpa-kṣa- iḍvidhayo 4 1, 3, 2 | START JKv_1,3.2:~ upadiśyate 'nena ity upadeśaḥ śāstravākyāni, 5 6, 1, 3 | yadā bakaropadha ubjir upadiśyate tadā ayaṃ pratiṣedhaḥ /~ 6 6, 2, 27| pūrvapadaprakr̥tisvara eva hy ayam āder upadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 7, 2, 10| ūrṇoter asti iti udātta upadiśyate /~yavitā /~navitā /~kṣṇavitā /~ 8 7, 2, 10| vr̥ddhinivr̥ttyarthamadanto vidhir upadiśyate /~upadeśagrahaṇaṃ kim ? 9 7, 3, 37| lakṣaṇapratipadoktaparibhāṣā na asti ity upadiśyate /~tena adhyāpayati, jāpayati