Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upadisya 11
upadisyante 3
upadisyat 1
upadisyate 9
upadiyate 10
upadrasta 1
upadrrsadam 1
Frequency    [«  »]
9 udito
9 uka
9 ukara
9 upadisyate
9 upamana
9 upapada
9 upasarjana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upadisyate

  Ps, chap., par.
1 Ref | bhaviṣyanti iti kim-artham l̥kāra upadiśyate? latva-vidhānād yāni parāṇy 2 Ref | ayaṃ repho ya-kārāt para upadiśyate /~tasya yar-grahaṇena yay- 3 Ref | upadiṣṭo 'pi hakāraḥ punar upadiśyate? kittva vikalpa-kṣa- iḍvidhayo 4 1, 3, 2 | START JKv_1,3.2:~ upadiśyate 'nena ity upadeśaḥ śāstravākyāni, 5 6, 1, 3 | yadā bakaropadha ubjir upadiśyate tadā ayaṃ pratiṣedhaḥ /~ 6 6, 2, 27| pūrvapadaprakr̥tisvara eva hy ayam āder upadiśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 7, 2, 10| ūrṇoter asti iti udātta upadiśyate /~yavitā /~navitā /~kṣṇavitā /~ 8 7, 2, 10| vr̥ddhinivr̥ttyarthamadanto vidhir upadiśyate /~upadeśagrahaṇaṃ kim ? 9 7, 3, 37| lakṣaṇapratipadoktaparibhāṣā na asti ity upadiśyate /~tena adhyāpayati, jāpayati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL