Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uditau 1 uditavan 1 uditi 1 udito 9 udittva 1 udittvan 2 uditva 1 | Frequency [« »] 9 tumarthe 9 uccaih 9 uccair 9 udito 9 uka 9 ukara 9 upadisyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances udito |
Ps, chap., par.
1 7, 2, 15| svarati-sūti-sūyati-dhūñ-ūdito vā (*7,2.44) /~vidhūtaḥ /~ 2 7, 2, 15| guhū - gūḍhaḥ /~gūḍhavān /~udito vā - vr̥dhu - vr̥ddhaḥ /~ 3 7, 2, 19| pratiṣedhaḥ siddha eva, śaser api udito vā (*7,2.56), yasya vibhāṣā (* 4 7, 2, 44| svarati-sūti-sūyati-dhūñ-ūdito vā || PS_7,2.44 ||~ _____ 5 7, 2, 53| añcitā asya guravaḥ /~udito vā (*7,2.56) iti ktvāpratyaye 6 7, 2, 56| udito vā || PS_7,2.56 ||~ _____ 7 7, 2, 56| START JKv_7,2.56:~ udito dhātoḥ ktvāpratyaye parato 8 7, 2, 74| eva tasya bhavati /~aśeḥ ūdito grahaṇāt aśnoter nityam 9 7, 3, 77| gacchati /~yacchati /~iṣer udito grahaṇam /~iha mā bhūt,