Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uditau 1
uditavan 1
uditi 1
udito 9
udittva 1
udittvan 2
uditva 1
Frequency    [«  »]
9 tumarthe
9 uccaih
9 uccair
9 udito
9 uka
9 ukara
9 upadisyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

udito

  Ps, chap., par.
1 7, 2, 15| svarati-sūti-sūyati-dhūñ-ūdito (*7,2.44) /~vidhūtaḥ /~ 2 7, 2, 15| guhū - gūḍhaḥ /~gūḍhavān /~udito - vr̥dhu - vr̥ddhaḥ /~ 3 7, 2, 19| pratiṣedhaḥ siddha eva, śaser api udito (*7,2.56), yasya vibhāṣā (* 4 7, 2, 44| svarati-sūti-sūyati-dhūñ-ūdito || PS_7,2.44 ||~ _____ 5 7, 2, 53| añcitā asya guravaḥ /~udito (*7,2.56) iti ktvāpratyaye 6 7, 2, 56| udito || PS_7,2.56 ||~ _____ 7 7, 2, 56| START JKv_7,2.56:~ udito dhātoḥ ktvāpratyaye parato 8 7, 2, 74| eva tasya bhavati /~aśeḥ ūdito grahaṇāt aśnoter nityam 9 7, 3, 77| gacchati /~yacchati /~iṣer udito grahaṇam /~iha bhūt,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL