Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ucatuh 1 uccaih 9 uccaihkaram 1 uccair 9 uccairmukhah 1 uccais 1 uccaistamah 1 | Frequency [« »] 9 tula 9 tumarthe 9 uccaih 9 uccair 9 udito 9 uka 9 ukara | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uccair |
Ps, chap., par.
1 1, 2, 29 | uccair udāttaḥ || PS_1,2.29 ||~ _____ 2 1, 2, 29 | tadguṇe 'ci paribhāṣyante /~uccair upalabhyamāno yo 'c sa udātta- 3 1, 2, 29 | śruti-prakarṣo na gr̥hyate, uccair bhāṣate, ucaiḥ paṭhati iti /~ 4 2, 1, 2 | avyayānāṃ pratiṣedho vaktavyaḥ /~uccair adhīyānaḥ /~nīcair adhīyānaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 2, 24 | ca bahuvrīhir vaktavyaḥ /~uccair mukhaḥ /~nīcair mukhaḥ /~ 6 3, 1, 8 | vaktavyaḥ /~idam icchati /~uccair icchati /~nīciar icchati /~ 7 3, 4, 59 | nīcaiḥ kr̥tvā, nīcaiḥ kāram /~uccair nāma priyam ākhyeyam /~brāhamaṇa, 8 5, 4, 68 | ity eṣa svaro bhavati /~uccair dhuraḥ /~nīcair dhuraḥ /~ 9 5, 4, 115| dvitribhyām iti kim ? uccair mūrdhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~