Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ucaryamane 1 ucaryate 1 ucatuh 1 uccaih 9 uccaihkaram 1 uccair 9 uccairmukhah 1 | Frequency [« »] 9 tug 9 tula 9 tumarthe 9 uccaih 9 uccair 9 udito 9 uka | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uccaih |
Ps, chap., par.
1 1, 2, 29| udātta-sañjño bhavati /~uccaiḥ iti ca śruti-prakarṣo na 2 2, 2, 21| bhuṅkte /~uccaiḥkāram ācaṣṭe, uccaiḥ kāram /~amā+eva ity eva, 3 2, 2, 22| tatpuruṣaś ca samāso bhavati /~uccaiḥ kr̥tya /~uccaiḥ kr̥tvā /~ 4 2, 2, 22| bhavati /~uccaiḥ kr̥tya /~uccaiḥ kr̥tvā /~avyaye 'yathābhipreta- 5 2, 3, 46| prātipadikārtha-mātre -- uccaiḥ /~nīcaiḥ /~liṅga-grahaṇaṃ 6 3, 4, 59| garbhiṇī /~kiṃ tarhi vr̥ṣala, uccaiḥ kr̥tyācakṣe, uccaiḥ kr̥tvā, 7 3, 4, 59| vr̥ṣala, uccaiḥ kr̥tyācakṣe, uccaiḥ kr̥tvā, uccaiḥ kāram /~nīcair 8 3, 4, 59| kr̥tyācakṣe, uccaiḥ kr̥tvā, uccaiḥ kāram /~nīcair nāmāpriyam 9 3, 4, 59| ayathābhipreta-ākhyāne iti kim ? uccaiḥ kr̥tvācaṣṭe putraste jātaḥ