Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tilopavacanam 1 tilopayasyetilopau 1 tilope 6 tilopo 9 tilpilikam 1 tilpiñjam 1 tiltatilau 1 | Frequency [« »] 9 thas 9 tih 9 tika 9 tilopo 9 tosun 9 trr 9 tug | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tilopo |
Ps, chap., par.
1 3, 2, 55 | tasmiṃśca parato hanteḥ ṭilopo ghatvaṃ ca nipātyate /~pāṇighaḥ /~ 2 5, 4, 77 | aṣṭhīvantau ca ūrvaṣṭhīvam /~ṭilopo nipātyate /~pādau ca aṣṭhīvantau 3 6, 4, 143| anubandhakaraṇasāmarthyat ṭilopo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 4, 145| etasya ṭakhor eva parataḥ ṭilopo bhavati /~dve ahanī samāhr̥te 5 6, 4, 163| taddhite (*6,4.144) iti ṭilopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 4, 171| apatye ātāvaṇi brahmaṇaṣ ṭilopo na bhavati /~brahmaṇo 'patyaṃ 7 6, 4, 172| 172:~ kārmaḥ iti tācchīlye ṭilopo nipātyate /~karmaśīlaḥ kārmaḥ /~ 8 6, 4, 173| aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam /~ 9 7, 2, 90 | iti /~tatra ayaṃ lopaḥ iti ṭilopo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~