Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tavenah 1 tavodakam 1 tavudattaveva 1 tavya 9 tavyat 4 tavyata 1 taya 15 | Frequency [« »] 9 tanu 9 tatpurusasya 9 tatsamniyogena 9 tavya 9 thas 9 tih 9 tika | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tavya |
Ps, chap., par.
1 1, 1, 45 | kr̥teṣu dhātoḥ (*3,1.91) iti tavya-ādayo bhavanti /~bhavitā /~ 2 2, 2, 11 | guṇa-suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_ 3 2, 2, 11 | guna suhitārtha sat avyaya tavya samānādhikaraṇa ity etaiḥ 4 2, 2, 11 | kr̥tvā /~brāhmaṇasya hr̥tvā /~tavya - brāhamaṇasya kartavyam /~ 5 3, 1, 1 | varjayitvā /~vakṣyati -- tavyat-tavya-anīyaraḥ (*3,1.96) /~kartavyam /~ 6 3, 1, 91 | veditavyam /~vakṣyati - tavyat-tavya-anīyaraḥ (*3,1.96) iti /~ 7 3, 1, 96 | tavyat-tavya-anīyaraḥ || PS_3,1.96 ||~ _____ 8 3, 1, 96 | vartate /~dhātoḥ tavyat, tavya, anīyar ity ete prayayā 9 3, 2, 127| guṇa-suhitārtha-sad. avyaya-tavya-samānādhikaraṇena (*2,2.