Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
thamthalau 1
thamuh 5
thamupratyayah 1
than 16
thañ 105
thana 2
thañadayah 1
Frequency    [«  »]
16 tata
16 tava
16 thali
16 than
16 tuk
16 uttarapadani
16 vacibhyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

than

   Ps, chap., par.
1 4, 4, 7 | nau-dvyacaṣ ṭhan || PS_4,4.7 ||~ _____START 2 4, 4, 7 | dvyacaś ca prātipadikāṭ ṭhan pratyayo hbavati tarati 3 4, 4, 11 | śvāgaṇikaḥ /~śvāgaṇikī /~ṭhan - śvagaṇikaḥ /~śvagaṇikā /~ 4 4, 4, 13 | vasna-kraya-vikrayāṭ ṭhan || PS_4,4.13 ||~ _____START 5 4, 4, 13 | śabdābhyāṃ tr̥tīyāsamarthābhyāṃ ṭhan pratyayo bhavati jīvati 6 4, 4, 42 | dvitīyāsamarthād eti ity asminn arthe ṭhan pratyayo bhavati, cakārāṭ 7 4, 4, 70 | agāra-antāṭ ṭhan || PS_4,4.70 ||~ _____START 8 4, 4, 70 | agāra-śabdāntāt prātipadikāt ṭhan pratyayo bhavati tatra niyuktaḥ 9 5, 1, 48 | pūraṇa-ardhāṭ ṭhan || PS_5,1.48 ||~ _____START 10 5, 1, 48 | vācinaḥ śabdāt ardha-śabdāc ca ṭhan pratyayo bhavati tad asmin 11 5, 1, 49 | pratyayo bhavati, cakārāt ṭhan ca, tad asmin vr̥ddhy-āya- 12 5, 1, 51 | vasna-dravyābhyāṃ ṭhan-kanau || PS_5,1.51 ||~ _____ 13 5, 1, 51 | dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kan ity aitau pratyayau 14 5, 1, 84 | śabdād vayasy abhidheye ṭhaṇ pratyayo bhavati /~cakāreṇa 15 5, 2, 102| bhūt iti /~sahasrāt tu ṭhan api bādhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 2, 130| vacanam, inir eva bhavati, ṭhan na bhavati iti /~vayasi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL