Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tantuvayo 1 tantuvayyah 1 tantva 1 tanu 9 tanudrrsteh 1 tanuh 4 tanukarane 2 | Frequency [« »] 9 tadantavidhih 9 tadantavidhir 9 tak 9 tanu 9 tatpurusasya 9 tatsamniyogena 9 tavya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tanu |
Ps, chap., par.
1 1, 1, 19 | bhavati /~adhyasyāṃ māmakī tanū /~māmakyāṃ tanvām iti prāpte, 2 1, 1, 19 | māṃkyām māmakī iti, tanvām tanū iti /~somo gaurī adhi śritaḥ /~ 3 2, 2, 38 | vr̥ddha /~bhikṣuka /~piṅgala /~tanu /~vaṭara /~karmadharaye 4 3, 1, 76 | tanū-karaṇe takṣaḥ || PS_3,1. 5 3, 1, 76 | JKv_3,1.76:~ takṣū tvakṣū tanū-karaṇe, asmāt tanūkaraṇe 6 3, 1, 79 | START JKv_3,1.79:~ tanu vistāre ity evam ādibhyo 7 4, 4, 121| vāṃ mitrāvaruṇau rakṣasyā tanū yātavyā /~rakṣasāṃ hananī /~ 8 5, 1, 122| mr̥du /~mahat /~paṭu /~tanu /~lghu /~bahu /~sādhu /~ 9 5, 4, 29 | śūnya rikte /~dāna kutsite /~tanu sūtre /~īyasaśca /~śreyaskaḥ /~