Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tadantavidhina 2 tadantavidhinirasarthah 1 tadantavidhipratisedhat 1 tadantavidhir 9 tadantavidhiratra 1 tadantavidhis 2 tadantayah 1 | Frequency [« »] 9 svarartham 9 svarupa 9 tadantavidhih 9 tadantavidhir 9 tak 9 tanu 9 tatpurusasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tadantavidhir |
Ps, chap., par.
1 4, 2, 45 | gotrasamudāyo gotraṃ, na ca tadantavidhir atra asti ? evaṃ tarhi etaj 2 4, 2, 45 | pūrvavipratiṣedhaḥ, samūhikeṣu ca tadantavidhir asti iti /~pratyojanam aupagavakaṃ 3 4, 3, 121| rathasītāhalebhyo yadvidhāv iti tadantavidhir upasaṅkhyāyate /~paramarathyam /~ 4 5, 1, 20 | uttaraṃ ca saṅkhyāpūrvapadānāṃ tadantavidhir iṣyate /~pārāyaṇa-turāyaṇa- 5 5, 2, 87 | grahaṇavatā prātipadikena tadantavidhir na asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 3, 17 | uttarapadādhikāre pratyayagrahaṇe tadantavidhir na+iṣyate hr̥dayasya hr̥llekha 7 7, 1, 98 | anaḍvāhaḥ /~anaḍvāham /~tadantavidhir atra+iṣyate /~priyacatvāḥ, 8 7, 2, 93 | atiyūyam /~ativayam /~tadantavidhir atra bhavati, aṅgādhikāre 9 7, 3, 19 | kacchādiṣu paṭhyate, tena tadantavidhir iṣyate iti aṇpratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~