Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tadantat 37 tadantatve 1 tadantavidhi 1 tadantavidhih 9 tadantavidhim 4 tadantavidhina 2 tadantavidhinirasarthah 1 | Frequency [« »] 9 svapi 9 svarartham 9 svarupa 9 tadantavidhih 9 tadantavidhir 9 tak 9 tanu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tadantavidhih |
Ps, chap., par.
1 4, 1, 14 | etad asty atra prakaraṇe tadantavidhiḥ iti /~tathā ca pradhānena 2 4, 2, 45 | vānahastikaṃ gaudhenukam iti ca tadantavidhiḥ /~kṣudrakamālavāt ity etāvatā 3 5, 1, 20 | grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate ? niṣkādiṣv 4 5, 1, 131| paścāt tena prātipadikasya tadantavidhiḥ iti /~asmin vyākhyāne 'nta- 5 7, 3, 11 | vr̥ddhimadvidhau avayavāt iti tadantavidhiḥ /~avayavāt iti kim ? pūrvāsu 6 7, 3, 11 | ṭhañ /~avayavapūrvasya+eva tadantavidhiḥ, na anyasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 7, 3, 12 | susarvārdhadikśabdebhyo janapadasya iti tadantavidhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 7, 3, 13 | dakṣiṇapāñcālakaḥ /~pūrvavat tadantavidhiḥ pratyayaś ca /~diśaḥ iti 9 8, 4, 32 | vartate, tena iha sāmarthyāt tadantavidhiḥ /~ijādeḥ sanumaḥ halantād