Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svarthikatve 1 svarthikesu 1 svarthiko 1 svarupa 9 svarupagrahanam 6 svarupagrahane 3 svarupam 1 | Frequency [« »] 9 sutrasya 9 svapi 9 svarartham 9 svarupa 9 tadantavidhih 9 tadantavidhir 9 tak | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svarupa |
Ps, chap., par.
1 1, 2, 48| prātipadikasya iti vartate /~go iti svarūpa-grahaṇaṃ strī iti pratyaya- 2 2, 1, 28| arthaṃ vacanam /~kālāḥ iti na svarūpa-vidhiḥ /~ṣaṇmuhūrtāścarācarāḥ, 3 2, 1, 49| artha-nirdeśaḥ, pariśiṣṭānāṃ svarūpa-grahaṇam /~pūrvakālo 'parakālena 4 2, 2, 11| pratyekam abhisambadhyate, tena svarūpa-vidhir na bhavati /~pūraṇārthe - 5 2, 3, 27| etat /~paryāyopādānaṃ tu svarūpa-vidhirmā vijñāyi iti /~tena+ 6 3, 2, 22| JKv_3,2.22:~ karmaṇi iti svarūpa-grahanam /~karama-śabde 7 4, 1, 1 | paribhāṣeyaṃ prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta- 8 4, 2, 60| grahaṇam, itihāsa-purāṇayoḥ svarūpa-grahaṇaṃ yāvakrītikaḥ /~ 9 4, 3, 6 | dakṣiṇārdhyam /~pada-grahaṇaṃ svarūpa-vidhinivāraṇa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~