Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svarapratyayavidhidvidhisu 1 svarapravrrttau 1 svararthah 20 svarartham 9 svararthas 1 svararthau 1 svaras 3 | Frequency [« »] 9 supy 9 sutrasya 9 svapi 9 svarartham 9 svarupa 9 tadantavidhih 9 tadantavidhir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svarartham |
Ps, chap., par.
1 3, 3, 97 | 6,4.20) iti ūṭḥ /~ūtiḥ /~svarārthaṃ vacanam /~yauter javateś 2 3, 3, 97 | 6,4.42) ity ātve kr̥te svarārthaṃ nipātanam /~hanter hinoter 3 4, 2, 9 | vāmadevyaṃ sāma /~titkaraṇaṃ svarārtham /~ḍitkaraṇaṃ kim artham ? 4 4, 3, 97 | māhārājikaḥ /~pratyayāntarakaraṇam svarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 5, 3, 8 | āgataḥ /~tases tasilvacanaṃ svarārthaṃ vibhaktyarthaṃ ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 3, 48 | svārthe an pratyayo bhavati /~svarārtham vacanam /~dvitīyo bhāgaḥ 7 5, 3, 49 | bhavati acchandasi viṣaye /~svarārtham vacanam /~pañcamaḥ /~saptamaḥ /~ 8 5, 4, 113| ṭaci prakr̥te ṣajgrahaṇaṃ svarārtham /~cakrasakthī strī /~dīrghasakthī 9 7, 3, 64 | ghañyeva na vyutpadyate ? svarārtham antodātto 'yam iṣyate, ghañi