Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svaphalkah 3 svaphalkasabdah 1 svaphalki 1 svapi 9 svapih 2 svapihi 2 svapim 1 | Frequency [« »] 9 suklam 9 supy 9 sutrasya 9 svapi 9 svarartham 9 svarupa 9 tadantavidhih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svapi |
Ps, chap., par.
1 1, 2, 8 | ruda-vida-muṣa-grahi-svapi-pracchaḥ saṃś ca || PS_1, 2 1, 2, 8 | 8:~ ruda vida muṣa grahi svapi praccha ity etebhyaḥ saṃśca 3 1, 2, 8 | graher vidhy-artham eva /~svapi-pracchyoḥ sann-arthaṃ grahaṇam /~ 4 6, 1, 15| vaci-svapi-yajādīnāṃ kiti || PS_6,1. 5 6, 1, 15| vaciḥ (*2,4.53) iti ca /~svapi - ñiṣvapa śaye /~yajādayaḥ - 6 6, 1, 15| vaci - uktaḥ /~uktavā /~svapi - suptaḥ /~suptavān /~yaja - 7 6, 1, 17| vaci - uvāca /~uvacitha /~svapi - suṣvāpa /~suṣvapitha /~ 8 6, 1, 19| svapi-syami-vyeñāṃ yaṅi || PS_ 9 7, 4, 67| START JKv_7,4.67:~ dyuti svāpi ity etayoḥ abhyāsasya samprasāraṇaṃ