Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sujñakah 1 sujñanam 1 sujuhsaha 1 suk 9 suka 2 sukam 1 sukara 3 | Frequency [« »] 9 sthula 9 strilinge 9 sub 9 suk 9 suklam 9 supy 9 sutrasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances suk |
Ps, chap., par.
1 1, 1, 45 | pradeśāḥ - bhiyo hetubhaye śuk (*7,3.40) ity evam ādayaḥ //~ 2 3, 2, 135| svare viśeṣaḥ /~nayateḥ ṣuk ca /~neṣṭā /~ [#241]~ tviṣer 3 4, 1, 161| manor jātāv añ-ayatau ṣuk ca || PS_4,1.161 ||~ _____ 4 4, 3, 138| trapu-jatunoḥ ṣuk || PS_4,3.138 ||~ _____ 5 6, 1, 56 | ātmanepadam /~bhiyo hetubhaye ṣuk (*7,3.40) /~sa ca āttvapakṣe 6 6, 1, 56 | īkārapraśleṣanirdeśād īkārāntasya bhiyaḥ ṣuk vidhīyate /~hetubhaye iti 7 6, 2, 9 | dr̥ṣatśabdaḥ dr̥ṇāteḥ ṣuk hrasvaś ca iti adipratyayānto ' 8 7, 2, 9 | koṣitā /~koṣitum /~kukṣiḥ /~suk ca iṣeḥ /~eṣitā /~eṣitum /~ 9 7, 3, 40 | bhiyo hetubhaye ṣuk || PS_7,3.40 ||~ _____START