Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] styasabdo 1 styayateh 1 su 55 sub 9 suba 1 subaca 1 subadesah 1 | Frequency [« »] 9 sthah 9 sthula 9 strilinge 9 sub 9 suk 9 suklam 9 supy | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sub |
Ps, chap., par.
1 Ref | encodings and formats see:~www.sub.uni-goettingen.de/ebene_ 2 Ref | gretil/gretdiac.pdf~and~www.sub.uni-goettingen.de/ebene_ 3 2, 1, 2 | sub āmantrite para-aṅgavat svare || 4 2, 1, 2 | prati parāṅgvad na bhavati /~sub-antasya para-aṅgavad bhāve 5 2, 1, 6 | yadavyayaṃ vartate tat samarthena sub-antena saha samasyate, avyayībhāvaś 6 2, 1, 9 | sup iti vartamāne punaḥ sub-grahaṇam avyayanivr̥tty- 7 3, 1, 8 | putram icchati putrīyati /~sub-grahaṇaṃ kim ? vākyān mā 8 3, 2, 61| grahaṇam jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ 9 3, 2, 78| supi iti vartamāne punaḥ sub-grahaṇam upasarganivr̥tty-