Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sthaghvor 1 sthagitaya 1 sthagrahanam 2 sthah 9 sthal 4 sthala 3 sthalagrahane 1 | Frequency [« »] 9 sravanam 9 sruvah 9 stah 9 sthah 9 sthula 9 strilinge 9 sub | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sthah |
Ps, chap., par.
1 1, 3, 22 | samavapravibhyaḥ sthaḥ || PS_1,3.22 ||~ _____START 2 1, 3, 22 | avatiṣṭhate /~vitiṣṭhate /~āṅaḥ sthaḥ pratijñāne iti vaktavyam /~ 3 3, 2, 4 | supi sthaḥ || PS_3,2.4 ||~ _____START 4 3, 2, 4 | pādapaḥ /~kacchapaḥ /~tataḥ sthaḥ iti /~sthaś ca supi kapratyayo 5 3, 2, 77 | sthaḥ ka ca || PS_3,2.77 ||~ _____ 6 3, 2, 77 | idam ucyate, yavatā supi sthaḥ (*3,2.4) iti kaḥ siddha 7 3, 2, 139| giccāyaṃ pratyayo na kit /~tena sthaḥ īkāro na bhavati /~kṅiti 8 8, 3, 89 | snāti iti nadīṣṇaḥ /~supi sthaḥ (*3,2.4) ity atra supi iti 9 8, 3, 97 | agnibhyaḥ sthaḥ || PS_8,3.97 ||~ _____START