Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sitakah 1
sitako 1
sitaluh 1
sitam 9
sitamudakam 1
sitanigamimasisacyavidhañkrusibhyastun 1
sitany 1
Frequency    [«  »]
9 satih
9 seso
9 sit
9 sitam
9 smaryate
9 sravanam
9 sruvah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sitam

  Ps, chap., par.
1 1, 1, 10 | daṇḍahastaḥ, ivarṇa-śakārau-dadhi śītam, savarṇadīrghatvaṃ na bhavati /~ 2 1, 4, 74 | arthe /~lavaṇam /~uṣṇam /~śītam /~udakam /~ārdram /~gatisañjñā- 3 5, 1, 107| sya kālyaḥ tāpaḥ /~kālyaṃ śītam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 2, 72 | dvitīyāsamarthād ayaṃ pratyayaḥ /~śītaṃ karoti śītakaḥ /~alaso, 5 5, 2, 122| sahata ity āluc vaktavyaḥ /~śītaṃ na sahate śītāluḥ /~uṣṇāluḥ /~ 6 6, 1, 24 | niṣthānatvam /~sparśe - śītaṃ vartate /~śīto vāyuḥ /~śītamudakam /~ 7 6, 2, 177| ekarūpam ucyate, dhruvam asya śītam iti yathā /~satataṃ yasya 8 8, 2, 47 | vasā /~asparśe iti kim ? śītaṃ vartate /~śīto vāyuḥ /~śītam 9 8, 2, 47 | śītaṃ vartate /~śīto vāyuḥ /~śītam udakam ity atra guṇabhūto '


IntraText® (V89) Copyright 1996-2007 EuloTech SRL