Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sisyebhyah 1 sisyena 2 sisyete 1 sit 9 sita 8 sitabhoji 1 sitad 1 | Frequency [« »] 9 sasthisamarthad 9 satih 9 seso 9 sit 9 sitam 9 smaryate 9 sravanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sit |
Ps, chap., par.
1 1, 1, 45 | pratīpam /~samīpam //~aneka-al śit sarvasya (*1,1.55) /~aneka- 2 1, 1, 45 | 55) /~aneka-al ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhī-nirdiṣṭasya 3 1, 1, 45 | bhavitum /~bhavitavyam /~śit khalv api - jaś-śasoḥ śiḥ (* 4 1, 1, 45 | grahanam, na sañjñāyāḥ /~sit-tad-viśeṣāṇāṃ vr̥kṣādy-artham /~ 5 1, 3, 60 | ātmanepadaṃ vidhīyate /~śadiryaḥ śit, śidbhāvī, śito vā sambandhī 6 3, 4, 113| tiṅ-śit-sārvadhātukam || PS_3,4. 7 6, 1, 45 | śakāra id yasya so 'yaṃ śit iti, kiṃ tarhi, śa eva it 8 6, 1, 45 | iti, kiṃ tarhi, śa eva it śit /~tatra yasmin vidhistadādāvalgrahaṇe 9 7, 3, 77 | bhavati /~na hy ayam ajeva śit iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~