Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sariraccharamaparaparsve 1 sariragrahanam 1 sariraikadesasañjña 1 sariram 9 sarirapustyartham 1 sarirasukham 1 sariravastha 2 | Frequency [« »] 9 saptamya 9 saptanam 9 sari 9 sariram 9 sarvanamasthanam 9 sasthisamarthad 9 satih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sariram |
Ps, chap., par.
1 Ref | nāma //2//~ vyākaraṇasya śarīraṃ pariniṣṭhita-śāstra-kāryam 2 1, 3, 37 | nayater ātmanepadaṃ bhavati /~śarīraṃ prāṇikāyaḥ, tad-ekadeśo ' 3 1, 3, 37 | prāṇikāyaḥ, tad-ekadeśo 'pi śarīram /~krodhaṃ vinayate /~manyuṃ 4 3, 3, 41 | citiḥ /~pāṇyādi-samudāyaḥ śarīram /~rāśīkaranam upasamādhānam /~ 5 4, 3, 55 | START JKv_4,3.55:~ śarīraṃ prāṇikāyaḥ śarīra-avayava- 6 5, 1, 99 | kārṇaveṣṭakikaṃ mukham /~vāstrayugikaṃ śarīram /~vastrayugena viśeṣataḥ 7 5, 1, 100| karmaṇā sampadyate karmaṇyam śarīram /~veṣeṇa saṃpadyate veṣyo 8 5, 2, 21 | saṅghāḥ vrātāḥ /~utsedhaḥ śarīraṃ, tadāyāsya ye jīvanti te 9 7, 4, 44 | ktvāpratyaye parataḥ /~hitvā śarīraṃ yātavyam /~hātvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~